A 424-30 Lomaśasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/30
Title: Lomaśasaṃhitā
Dimensions: 22.9 x 12.4 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 424-30 Inventory No. 28301

Title Lomaśasaṃhitā

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.9 x 12.4 cm

Folios 21

Lines per Folio 8–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title || lo. saṃ. || and in the lower right-hand margin under the word || rāmaḥ |

Place of Deposit NAK

Accession No. 5/6842

Manuscript Features

On the exposure two is written Lomaśasaṃhitā

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

viprovāca ||

ājanmān mṛtyuparyantañ jagataḥ sukhaduḥkhakam

(2) vrūhi me kṛpayā saumya vivāhādisutādikam || 1 ||

munir uvāca ||

sūryāṅgārāguma(3)ndānām aṃśān saṃyojya saṃskṛtaḥ ||

tadāyuṃ śaradād yasya bhāgaṅ kṛtvā vadet phalam || (4)|| 2 ||

tad bhāge durvṛtaṃ vācyan dyūnāpte pīḍanaṅ kvacit ||

vedonāpte sukhaṅ kiñcit ṣa(5)ḍūnāpte trayāmayam (!) || 3 ||

daśonāpte hṛdi pīḍā bhūponāpte hi bhaiṣajam ||

viṃśo(6)nāpte sphuṭatanut tatvonāpte śrutau vyathā || 4 || (fol. 1v1–6)

End

māghamāse ʼatidhavale ekādaśyāṃ ravau di(4)ne ||

aruṇodayavelāyān tīrthatīre na saṃśayaḥ || 45 ||

pañcatvañ ca samāyā(5)ti punarjanma bhaviṣyati ||

brāhmaṇasya kulaśreṣṭhe deśe pāñcālake dvija (!) | 46 ||

(6) dhanadhānyasamṛddhañ (!) ca mama vākyan na cānyathā ||

somateya (!) kṛtam praśnaṃ (7)bhāṣitaṃ druhiṇātmaja (!) || 47 || (fol. 21r3–7)

Colophon

iti śrīlomasasaṃhitāyāṃ sujanmālo(8)masasaṃvāde yogaphalāni ||

iti śubham || (fol. 21r7–8)

Microfilm Details

Reel No. A 424/30

Date of Filming 28-09-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 2

Catalogued by JU/MS

Date 15-06-2006

Bibliography